Declension table of ?potṛtvaprayoga

Deva

MasculineSingularDualPlural
Nominativepotṛtvaprayogaḥ potṛtvaprayogau potṛtvaprayogāḥ
Vocativepotṛtvaprayoga potṛtvaprayogau potṛtvaprayogāḥ
Accusativepotṛtvaprayogam potṛtvaprayogau potṛtvaprayogān
Instrumentalpotṛtvaprayogeṇa potṛtvaprayogābhyām potṛtvaprayogaiḥ potṛtvaprayogebhiḥ
Dativepotṛtvaprayogāya potṛtvaprayogābhyām potṛtvaprayogebhyaḥ
Ablativepotṛtvaprayogāt potṛtvaprayogābhyām potṛtvaprayogebhyaḥ
Genitivepotṛtvaprayogasya potṛtvaprayogayoḥ potṛtvaprayogāṇām
Locativepotṛtvaprayoge potṛtvaprayogayoḥ potṛtvaprayogeṣu

Compound potṛtvaprayoga -

Adverb -potṛtvaprayogam -potṛtvaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria