Declension table of ?poṣyaputraka

Deva

MasculineSingularDualPlural
Nominativepoṣyaputrakaḥ poṣyaputrakau poṣyaputrakāḥ
Vocativepoṣyaputraka poṣyaputrakau poṣyaputrakāḥ
Accusativepoṣyaputrakam poṣyaputrakau poṣyaputrakān
Instrumentalpoṣyaputrakeṇa poṣyaputrakābhyām poṣyaputrakaiḥ poṣyaputrakebhiḥ
Dativepoṣyaputrakāya poṣyaputrakābhyām poṣyaputrakebhyaḥ
Ablativepoṣyaputrakāt poṣyaputrakābhyām poṣyaputrakebhyaḥ
Genitivepoṣyaputrakasya poṣyaputrakayoḥ poṣyaputrakāṇām
Locativepoṣyaputrake poṣyaputrakayoḥ poṣyaputrakeṣu

Compound poṣyaputraka -

Adverb -poṣyaputrakam -poṣyaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria