Declension table of ?poṣyaputra

Deva

MasculineSingularDualPlural
Nominativepoṣyaputraḥ poṣyaputrau poṣyaputrāḥ
Vocativepoṣyaputra poṣyaputrau poṣyaputrāḥ
Accusativepoṣyaputram poṣyaputrau poṣyaputrān
Instrumentalpoṣyaputreṇa poṣyaputrābhyām poṣyaputraiḥ poṣyaputrebhiḥ
Dativepoṣyaputrāya poṣyaputrābhyām poṣyaputrebhyaḥ
Ablativepoṣyaputrāt poṣyaputrābhyām poṣyaputrebhyaḥ
Genitivepoṣyaputrasya poṣyaputrayoḥ poṣyaputrāṇām
Locativepoṣyaputre poṣyaputrayoḥ poṣyaputreṣu

Compound poṣyaputra -

Adverb -poṣyaputram -poṣyaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria