Declension table of ?poṣyāvatā

Deva

FeminineSingularDualPlural
Nominativepoṣyāvatā poṣyāvate poṣyāvatāḥ
Vocativepoṣyāvate poṣyāvate poṣyāvatāḥ
Accusativepoṣyāvatām poṣyāvate poṣyāvatāḥ
Instrumentalpoṣyāvatayā poṣyāvatābhyām poṣyāvatābhiḥ
Dativepoṣyāvatāyai poṣyāvatābhyām poṣyāvatābhyaḥ
Ablativepoṣyāvatāyāḥ poṣyāvatābhyām poṣyāvatābhyaḥ
Genitivepoṣyāvatāyāḥ poṣyāvatayoḥ poṣyāvatānām
Locativepoṣyāvatāyām poṣyāvatayoḥ poṣyāvatāsu

Adverb -poṣyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria