Declension table of ?poṣyāvat

Deva

NeuterSingularDualPlural
Nominativepoṣyāvat poṣyāvantī poṣyāvatī poṣyāvanti
Vocativepoṣyāvat poṣyāvantī poṣyāvatī poṣyāvanti
Accusativepoṣyāvat poṣyāvantī poṣyāvatī poṣyāvanti
Instrumentalpoṣyāvatā poṣyāvadbhyām poṣyāvadbhiḥ
Dativepoṣyāvate poṣyāvadbhyām poṣyāvadbhyaḥ
Ablativepoṣyāvataḥ poṣyāvadbhyām poṣyāvadbhyaḥ
Genitivepoṣyāvataḥ poṣyāvatoḥ poṣyāvatām
Locativepoṣyāvati poṣyāvatoḥ poṣyāvatsu

Adverb -poṣyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria