Declension table of ?poṣitā

Deva

FeminineSingularDualPlural
Nominativepoṣitā poṣite poṣitāḥ
Vocativepoṣite poṣite poṣitāḥ
Accusativepoṣitām poṣite poṣitāḥ
Instrumentalpoṣitayā poṣitābhyām poṣitābhiḥ
Dativepoṣitāyai poṣitābhyām poṣitābhyaḥ
Ablativepoṣitāyāḥ poṣitābhyām poṣitābhyaḥ
Genitivepoṣitāyāḥ poṣitayoḥ poṣitānām
Locativepoṣitāyām poṣitayoḥ poṣitāsu

Adverb -poṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria