Declension table of ?poṣitṛ

Deva

MasculineSingularDualPlural
Nominativepoṣitā poṣitārau poṣitāraḥ
Vocativepoṣitaḥ poṣitārau poṣitāraḥ
Accusativepoṣitāram poṣitārau poṣitṝn
Instrumentalpoṣitrā poṣitṛbhyām poṣitṛbhiḥ
Dativepoṣitre poṣitṛbhyām poṣitṛbhyaḥ
Ablativepoṣituḥ poṣitṛbhyām poṣitṛbhyaḥ
Genitivepoṣituḥ poṣitroḥ poṣitṝṇām
Locativepoṣitari poṣitroḥ poṣitṛṣu

Compound poṣitṛ -

Adverb -poṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria