Declension table of ?ploṣiṇī

Deva

FeminineSingularDualPlural
Nominativeploṣiṇī ploṣiṇyau ploṣiṇyaḥ
Vocativeploṣiṇi ploṣiṇyau ploṣiṇyaḥ
Accusativeploṣiṇīm ploṣiṇyau ploṣiṇīḥ
Instrumentalploṣiṇyā ploṣiṇībhyām ploṣiṇībhiḥ
Dativeploṣiṇyai ploṣiṇībhyām ploṣiṇībhyaḥ
Ablativeploṣiṇyāḥ ploṣiṇībhyām ploṣiṇībhyaḥ
Genitiveploṣiṇyāḥ ploṣiṇyoḥ ploṣiṇīnām
Locativeploṣiṇyām ploṣiṇyoḥ ploṣiṇīṣu

Compound ploṣiṇi - ploṣiṇī -

Adverb -ploṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria