Declension table of ?plavana

Deva

NeuterSingularDualPlural
Nominativeplavanam plavane plavanāni
Vocativeplavana plavane plavanāni
Accusativeplavanam plavane plavanāni
Instrumentalplavanena plavanābhyām plavanaiḥ
Dativeplavanāya plavanābhyām plavanebhyaḥ
Ablativeplavanāt plavanābhyām plavanebhyaḥ
Genitiveplavanasya plavanayoḥ plavanānām
Locativeplavane plavanayoḥ plavaneṣu

Compound plavana -

Adverb -plavanam -plavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria