Declension table of ?plakṣaśākhāvatā

Deva

FeminineSingularDualPlural
Nominativeplakṣaśākhāvatā plakṣaśākhāvate plakṣaśākhāvatāḥ
Vocativeplakṣaśākhāvate plakṣaśākhāvate plakṣaśākhāvatāḥ
Accusativeplakṣaśākhāvatām plakṣaśākhāvate plakṣaśākhāvatāḥ
Instrumentalplakṣaśākhāvatayā plakṣaśākhāvatābhyām plakṣaśākhāvatābhiḥ
Dativeplakṣaśākhāvatāyai plakṣaśākhāvatābhyām plakṣaśākhāvatābhyaḥ
Ablativeplakṣaśākhāvatāyāḥ plakṣaśākhāvatābhyām plakṣaśākhāvatābhyaḥ
Genitiveplakṣaśākhāvatāyāḥ plakṣaśākhāvatayoḥ plakṣaśākhāvatānām
Locativeplakṣaśākhāvatāyām plakṣaśākhāvatayoḥ plakṣaśākhāvatāsu

Adverb -plakṣaśākhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria