Declension table of ?plakṣavat

Deva

NeuterSingularDualPlural
Nominativeplakṣavat plakṣavantī plakṣavatī plakṣavanti
Vocativeplakṣavat plakṣavantī plakṣavatī plakṣavanti
Accusativeplakṣavat plakṣavantī plakṣavatī plakṣavanti
Instrumentalplakṣavatā plakṣavadbhyām plakṣavadbhiḥ
Dativeplakṣavate plakṣavadbhyām plakṣavadbhyaḥ
Ablativeplakṣavataḥ plakṣavadbhyām plakṣavadbhyaḥ
Genitiveplakṣavataḥ plakṣavatoḥ plakṣavatām
Locativeplakṣavati plakṣavatoḥ plakṣavatsu

Adverb -plakṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria