Declension table of ?plakṣatīrtha

Deva

NeuterSingularDualPlural
Nominativeplakṣatīrtham plakṣatīrthe plakṣatīrthāni
Vocativeplakṣatīrtha plakṣatīrthe plakṣatīrthāni
Accusativeplakṣatīrtham plakṣatīrthe plakṣatīrthāni
Instrumentalplakṣatīrthena plakṣatīrthābhyām plakṣatīrthaiḥ
Dativeplakṣatīrthāya plakṣatīrthābhyām plakṣatīrthebhyaḥ
Ablativeplakṣatīrthāt plakṣatīrthābhyām plakṣatīrthebhyaḥ
Genitiveplakṣatīrthasya plakṣatīrthayoḥ plakṣatīrthānām
Locativeplakṣatīrthe plakṣatīrthayoḥ plakṣatīrtheṣu

Compound plakṣatīrtha -

Adverb -plakṣatīrtham -plakṣatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria