Declension table of ?piśunita

Deva

MasculineSingularDualPlural
Nominativepiśunitaḥ piśunitau piśunitāḥ
Vocativepiśunita piśunitau piśunitāḥ
Accusativepiśunitam piśunitau piśunitān
Instrumentalpiśunitena piśunitābhyām piśunitaiḥ piśunitebhiḥ
Dativepiśunitāya piśunitābhyām piśunitebhyaḥ
Ablativepiśunitāt piśunitābhyām piśunitebhyaḥ
Genitivepiśunitasya piśunitayoḥ piśunitānām
Locativepiśunite piśunitayoḥ piśuniteṣu

Compound piśunita -

Adverb -piśunitam -piśunitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria