Declension table of ?piśitabhuj

Deva

NeuterSingularDualPlural
Nominativepiśitabhuk piśitabhujī piśitabhuñji
Vocativepiśitabhuk piśitabhujī piśitabhuñji
Accusativepiśitabhuk piśitabhujī piśitabhuñji
Instrumentalpiśitabhujā piśitabhugbhyām piśitabhugbhiḥ
Dativepiśitabhuje piśitabhugbhyām piśitabhugbhyaḥ
Ablativepiśitabhujaḥ piśitabhugbhyām piśitabhugbhyaḥ
Genitivepiśitabhujaḥ piśitabhujoḥ piśitabhujām
Locativepiśitabhuji piśitabhujoḥ piśitabhukṣu

Compound piśitabhuk -

Adverb -piśitabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria