Declension table of ?piśīla

Deva

NeuterSingularDualPlural
Nominativepiśīlam piśīle piśīlāni
Vocativepiśīla piśīle piśīlāni
Accusativepiśīlam piśīle piśīlāni
Instrumentalpiśīlena piśīlābhyām piśīlaiḥ
Dativepiśīlāya piśīlābhyām piśīlebhyaḥ
Ablativepiśīlāt piśīlābhyām piśīlebhyaḥ
Genitivepiśīlasya piśīlayoḥ piśīlānām
Locativepiśīle piśīlayoḥ piśīleṣu

Compound piśīla -

Adverb -piśīlam -piśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria