Declension table of ?piśaṅgajaṭa

Deva

MasculineSingularDualPlural
Nominativepiśaṅgajaṭaḥ piśaṅgajaṭau piśaṅgajaṭāḥ
Vocativepiśaṅgajaṭa piśaṅgajaṭau piśaṅgajaṭāḥ
Accusativepiśaṅgajaṭam piśaṅgajaṭau piśaṅgajaṭān
Instrumentalpiśaṅgajaṭena piśaṅgajaṭābhyām piśaṅgajaṭaiḥ piśaṅgajaṭebhiḥ
Dativepiśaṅgajaṭāya piśaṅgajaṭābhyām piśaṅgajaṭebhyaḥ
Ablativepiśaṅgajaṭāt piśaṅgajaṭābhyām piśaṅgajaṭebhyaḥ
Genitivepiśaṅgajaṭasya piśaṅgajaṭayoḥ piśaṅgajaṭānām
Locativepiśaṅgajaṭe piśaṅgajaṭayoḥ piśaṅgajaṭeṣu

Compound piśaṅgajaṭa -

Adverb -piśaṅgajaṭam -piśaṅgajaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria