Declension table of ?piśācaveda

Deva

MasculineSingularDualPlural
Nominativepiśācavedaḥ piśācavedau piśācavedāḥ
Vocativepiśācaveda piśācavedau piśācavedāḥ
Accusativepiśācavedam piśācavedau piśācavedān
Instrumentalpiśācavedena piśācavedābhyām piśācavedaiḥ piśācavedebhiḥ
Dativepiśācavedāya piśācavedābhyām piśācavedebhyaḥ
Ablativepiśācavedāt piśācavedābhyām piśācavedebhyaḥ
Genitivepiśācavedasya piśācavedayoḥ piśācavedānām
Locativepiśācavede piśācavedayoḥ piśācavedeṣu

Compound piśācaveda -

Adverb -piśācavedam -piśācavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria