Declension table of ?piśācavadanā

Deva

FeminineSingularDualPlural
Nominativepiśācavadanā piśācavadane piśācavadanāḥ
Vocativepiśācavadane piśācavadane piśācavadanāḥ
Accusativepiśācavadanām piśācavadane piśācavadanāḥ
Instrumentalpiśācavadanayā piśācavadanābhyām piśācavadanābhiḥ
Dativepiśācavadanāyai piśācavadanābhyām piśācavadanābhyaḥ
Ablativepiśācavadanāyāḥ piśācavadanābhyām piśācavadanābhyaḥ
Genitivepiśācavadanāyāḥ piśācavadanayoḥ piśācavadanānām
Locativepiśācavadanāyām piśācavadanayoḥ piśācavadanāsu

Adverb -piśācavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria