Declension table of ?piśācavadana

Deva

NeuterSingularDualPlural
Nominativepiśācavadanam piśācavadane piśācavadanāni
Vocativepiśācavadana piśācavadane piśācavadanāni
Accusativepiśācavadanam piśācavadane piśācavadanāni
Instrumentalpiśācavadanena piśācavadanābhyām piśācavadanaiḥ
Dativepiśācavadanāya piśācavadanābhyām piśācavadanebhyaḥ
Ablativepiśācavadanāt piśācavadanābhyām piśācavadanebhyaḥ
Genitivepiśācavadanasya piśācavadanayoḥ piśācavadanānām
Locativepiśācavadane piśācavadanayoḥ piśācavadaneṣu

Compound piśācavadana -

Adverb -piśācavadanam -piśācavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria