Declension table of ?piśācavadana

Deva

MasculineSingularDualPlural
Nominativepiśācavadanaḥ piśācavadanau piśācavadanāḥ
Vocativepiśācavadana piśācavadanau piśācavadanāḥ
Accusativepiśācavadanam piśācavadanau piśācavadanān
Instrumentalpiśācavadanena piśācavadanābhyām piśācavadanaiḥ piśācavadanebhiḥ
Dativepiśācavadanāya piśācavadanābhyām piśācavadanebhyaḥ
Ablativepiśācavadanāt piśācavadanābhyām piśācavadanebhyaḥ
Genitivepiśācavadanasya piśācavadanayoḥ piśācavadanānām
Locativepiśācavadane piśācavadanayoḥ piśācavadaneṣu

Compound piśācavadana -

Adverb -piśācavadanam -piśācavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria