Declension table of ?piśācapati

Deva

MasculineSingularDualPlural
Nominativepiśācapatiḥ piśācapatī piśācapatayaḥ
Vocativepiśācapate piśācapatī piśācapatayaḥ
Accusativepiśācapatim piśācapatī piśācapatīn
Instrumentalpiśācapatinā piśācapatibhyām piśācapatibhiḥ
Dativepiśācapataye piśācapatibhyām piśācapatibhyaḥ
Ablativepiśācapateḥ piśācapatibhyām piśācapatibhyaḥ
Genitivepiśācapateḥ piśācapatyoḥ piśācapatīnām
Locativepiśācapatau piśācapatyoḥ piśācapatiṣu

Compound piśācapati -

Adverb -piśācapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria