Declension table of ?piśācajambhana

Deva

NeuterSingularDualPlural
Nominativepiśācajambhanam piśācajambhane piśācajambhanāni
Vocativepiśācajambhana piśācajambhane piśācajambhanāni
Accusativepiśācajambhanam piśācajambhane piśācajambhanāni
Instrumentalpiśācajambhanena piśācajambhanābhyām piśācajambhanaiḥ
Dativepiśācajambhanāya piśācajambhanābhyām piśācajambhanebhyaḥ
Ablativepiśācajambhanāt piśācajambhanābhyām piśācajambhanebhyaḥ
Genitivepiśācajambhanasya piśācajambhanayoḥ piśācajambhanānām
Locativepiśācajambhane piśācajambhanayoḥ piśācajambhaneṣu

Compound piśācajambhana -

Adverb -piśācajambhanam -piśācajambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria