Declension table of ?piśācacātanā

Deva

FeminineSingularDualPlural
Nominativepiśācacātanā piśācacātane piśācacātanāḥ
Vocativepiśācacātane piśācacātane piśācacātanāḥ
Accusativepiśācacātanām piśācacātane piśācacātanāḥ
Instrumentalpiśācacātanayā piśācacātanābhyām piśācacātanābhiḥ
Dativepiśācacātanāyai piśācacātanābhyām piśācacātanābhyaḥ
Ablativepiśācacātanāyāḥ piśācacātanābhyām piśācacātanābhyaḥ
Genitivepiśācacātanāyāḥ piśācacātanayoḥ piśācacātanānām
Locativepiśācacātanāyām piśācacātanayoḥ piśācacātanāsu

Adverb -piśācacātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria