Declension table of ?piśācacātana

Deva

NeuterSingularDualPlural
Nominativepiśācacātanam piśācacātane piśācacātanāni
Vocativepiśācacātana piśācacātane piśācacātanāni
Accusativepiśācacātanam piśācacātane piśācacātanāni
Instrumentalpiśācacātanena piśācacātanābhyām piśācacātanaiḥ
Dativepiśācacātanāya piśācacātanābhyām piśācacātanebhyaḥ
Ablativepiśācacātanāt piśācacātanābhyām piśācacātanebhyaḥ
Genitivepiśācacātanasya piśācacātanayoḥ piśācacātanānām
Locativepiśācacātane piśācacātanayoḥ piśācacātaneṣu

Compound piśācacātana -

Adverb -piśācacātanam -piśācacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria