Declension table of ?pippalīmūlīyā

Deva

FeminineSingularDualPlural
Nominativepippalīmūlīyā pippalīmūlīye pippalīmūlīyāḥ
Vocativepippalīmūlīye pippalīmūlīye pippalīmūlīyāḥ
Accusativepippalīmūlīyām pippalīmūlīye pippalīmūlīyāḥ
Instrumentalpippalīmūlīyayā pippalīmūlīyābhyām pippalīmūlīyābhiḥ
Dativepippalīmūlīyāyai pippalīmūlīyābhyām pippalīmūlīyābhyaḥ
Ablativepippalīmūlīyāyāḥ pippalīmūlīyābhyām pippalīmūlīyābhyaḥ
Genitivepippalīmūlīyāyāḥ pippalīmūlīyayoḥ pippalīmūlīyānām
Locativepippalīmūlīyāyām pippalīmūlīyayoḥ pippalīmūlīyāsu

Adverb -pippalīmūlīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria