Declension table of ?piplupracchādana

Deva

MasculineSingularDualPlural
Nominativepiplupracchādanaḥ piplupracchādanau piplupracchādanāḥ
Vocativepiplupracchādana piplupracchādanau piplupracchādanāḥ
Accusativepiplupracchādanam piplupracchādanau piplupracchādanān
Instrumentalpiplupracchādanena piplupracchādanābhyām piplupracchādanaiḥ piplupracchādanebhiḥ
Dativepiplupracchādanāya piplupracchādanābhyām piplupracchādanebhyaḥ
Ablativepiplupracchādanāt piplupracchādanābhyām piplupracchādanebhyaḥ
Genitivepiplupracchādanasya piplupracchādanayoḥ piplupracchādanānām
Locativepiplupracchādane piplupracchādanayoḥ piplupracchādaneṣu

Compound piplupracchādana -

Adverb -piplupracchādanam -piplupracchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria