Declension table of ?pipīlikodvāpa

Deva

MasculineSingularDualPlural
Nominativepipīlikodvāpaḥ pipīlikodvāpau pipīlikodvāpāḥ
Vocativepipīlikodvāpa pipīlikodvāpau pipīlikodvāpāḥ
Accusativepipīlikodvāpam pipīlikodvāpau pipīlikodvāpān
Instrumentalpipīlikodvāpena pipīlikodvāpābhyām pipīlikodvāpaiḥ pipīlikodvāpebhiḥ
Dativepipīlikodvāpāya pipīlikodvāpābhyām pipīlikodvāpebhyaḥ
Ablativepipīlikodvāpāt pipīlikodvāpābhyām pipīlikodvāpebhyaḥ
Genitivepipīlikodvāpasya pipīlikodvāpayoḥ pipīlikodvāpānām
Locativepipīlikodvāpe pipīlikodvāpayoḥ pipīlikodvāpeṣu

Compound pipīlikodvāpa -

Adverb -pipīlikodvāpam -pipīlikodvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria