Declension table of ?pipṛkṣu

Deva

MasculineSingularDualPlural
Nominativepipṛkṣuḥ pipṛkṣū pipṛkṣavaḥ
Vocativepipṛkṣo pipṛkṣū pipṛkṣavaḥ
Accusativepipṛkṣum pipṛkṣū pipṛkṣūn
Instrumentalpipṛkṣuṇā pipṛkṣubhyām pipṛkṣubhiḥ
Dativepipṛkṣave pipṛkṣubhyām pipṛkṣubhyaḥ
Ablativepipṛkṣoḥ pipṛkṣubhyām pipṛkṣubhyaḥ
Genitivepipṛkṣoḥ pipṛkṣvoḥ pipṛkṣūṇām
Locativepipṛkṣau pipṛkṣvoḥ pipṛkṣuṣu

Compound pipṛkṣu -

Adverb -pipṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria