Declension table of ?pīyūṣatā

Deva

FeminineSingularDualPlural
Nominativepīyūṣatā pīyūṣate pīyūṣatāḥ
Vocativepīyūṣate pīyūṣate pīyūṣatāḥ
Accusativepīyūṣatām pīyūṣate pīyūṣatāḥ
Instrumentalpīyūṣatayā pīyūṣatābhyām pīyūṣatābhiḥ
Dativepīyūṣatāyai pīyūṣatābhyām pīyūṣatābhyaḥ
Ablativepīyūṣatāyāḥ pīyūṣatābhyām pīyūṣatābhyaḥ
Genitivepīyūṣatāyāḥ pīyūṣatayoḥ pīyūṣatānām
Locativepīyūṣatāyām pīyūṣatayoḥ pīyūṣatāsu

Adverb -pīyūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria