Declension table of ?pīyūṣaruci

Deva

MasculineSingularDualPlural
Nominativepīyūṣaruciḥ pīyūṣarucī pīyūṣarucayaḥ
Vocativepīyūṣaruce pīyūṣarucī pīyūṣarucayaḥ
Accusativepīyūṣarucim pīyūṣarucī pīyūṣarucīn
Instrumentalpīyūṣarucinā pīyūṣarucibhyām pīyūṣarucibhiḥ
Dativepīyūṣarucaye pīyūṣarucibhyām pīyūṣarucibhyaḥ
Ablativepīyūṣaruceḥ pīyūṣarucibhyām pīyūṣarucibhyaḥ
Genitivepīyūṣaruceḥ pīyūṣarucyoḥ pīyūṣarucīnām
Locativepīyūṣarucau pīyūṣarucyoḥ pīyūṣaruciṣu

Compound pīyūṣaruci -

Adverb -pīyūṣaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria