Declension table of ?pīyūṣamahas

Deva

MasculineSingularDualPlural
Nominativepīyūṣamahāḥ pīyūṣamahasau pīyūṣamahasaḥ
Vocativepīyūṣamahaḥ pīyūṣamahasau pīyūṣamahasaḥ
Accusativepīyūṣamahasam pīyūṣamahasau pīyūṣamahasaḥ
Instrumentalpīyūṣamahasā pīyūṣamahobhyām pīyūṣamahobhiḥ
Dativepīyūṣamahase pīyūṣamahobhyām pīyūṣamahobhyaḥ
Ablativepīyūṣamahasaḥ pīyūṣamahobhyām pīyūṣamahobhyaḥ
Genitivepīyūṣamahasaḥ pīyūṣamahasoḥ pīyūṣamahasām
Locativepīyūṣamahasi pīyūṣamahasoḥ pīyūṣamahaḥsu

Compound pīyūṣamahas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria