Declension table of ?pīyūṣabhānu

Deva

MasculineSingularDualPlural
Nominativepīyūṣabhānuḥ pīyūṣabhānū pīyūṣabhānavaḥ
Vocativepīyūṣabhāno pīyūṣabhānū pīyūṣabhānavaḥ
Accusativepīyūṣabhānum pīyūṣabhānū pīyūṣabhānūn
Instrumentalpīyūṣabhānunā pīyūṣabhānubhyām pīyūṣabhānubhiḥ
Dativepīyūṣabhānave pīyūṣabhānubhyām pīyūṣabhānubhyaḥ
Ablativepīyūṣabhānoḥ pīyūṣabhānubhyām pīyūṣabhānubhyaḥ
Genitivepīyūṣabhānoḥ pīyūṣabhānvoḥ pīyūṣabhānūnām
Locativepīyūṣabhānau pīyūṣabhānvoḥ pīyūṣabhānuṣu

Compound pīyūṣabhānu -

Adverb -pīyūṣabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria