Declension table of ?pīvopavasana

Deva

NeuterSingularDualPlural
Nominativepīvopavasanam pīvopavasane pīvopavasanāni
Vocativepīvopavasana pīvopavasane pīvopavasanāni
Accusativepīvopavasanam pīvopavasane pīvopavasanāni
Instrumentalpīvopavasanena pīvopavasanābhyām pīvopavasanaiḥ
Dativepīvopavasanāya pīvopavasanābhyām pīvopavasanebhyaḥ
Ablativepīvopavasanāt pīvopavasanābhyām pīvopavasanebhyaḥ
Genitivepīvopavasanasya pīvopavasanayoḥ pīvopavasanānām
Locativepīvopavasane pīvopavasanayoḥ pīvopavasaneṣu

Compound pīvopavasana -

Adverb -pīvopavasanam -pīvopavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria