Declension table of ?pītamāñjiṣṭha

Deva

MasculineSingularDualPlural
Nominativepītamāñjiṣṭhaḥ pītamāñjiṣṭhau pītamāñjiṣṭhāḥ
Vocativepītamāñjiṣṭha pītamāñjiṣṭhau pītamāñjiṣṭhāḥ
Accusativepītamāñjiṣṭham pītamāñjiṣṭhau pītamāñjiṣṭhān
Instrumentalpītamāñjiṣṭhena pītamāñjiṣṭhābhyām pītamāñjiṣṭhaiḥ pītamāñjiṣṭhebhiḥ
Dativepītamāñjiṣṭhāya pītamāñjiṣṭhābhyām pītamāñjiṣṭhebhyaḥ
Ablativepītamāñjiṣṭhāt pītamāñjiṣṭhābhyām pītamāñjiṣṭhebhyaḥ
Genitivepītamāñjiṣṭhasya pītamāñjiṣṭhayoḥ pītamāñjiṣṭhānām
Locativepītamāñjiṣṭhe pītamāñjiṣṭhayoḥ pītamāñjiṣṭheṣu

Compound pītamāñjiṣṭha -

Adverb -pītamāñjiṣṭham -pītamāñjiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria