Declension table of ?pītaharitacchāya

Deva

MasculineSingularDualPlural
Nominativepītaharitacchāyaḥ pītaharitacchāyau pītaharitacchāyāḥ
Vocativepītaharitacchāya pītaharitacchāyau pītaharitacchāyāḥ
Accusativepītaharitacchāyam pītaharitacchāyau pītaharitacchāyān
Instrumentalpītaharitacchāyena pītaharitacchāyābhyām pītaharitacchāyaiḥ pītaharitacchāyebhiḥ
Dativepītaharitacchāyāya pītaharitacchāyābhyām pītaharitacchāyebhyaḥ
Ablativepītaharitacchāyāt pītaharitacchāyābhyām pītaharitacchāyebhyaḥ
Genitivepītaharitacchāyasya pītaharitacchāyayoḥ pītaharitacchāyānām
Locativepītaharitacchāye pītaharitacchāyayoḥ pītaharitacchāyeṣu

Compound pītaharitacchāya -

Adverb -pītaharitacchāyam -pītaharitacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria