Declension table of ?pīnasanāśana

Deva

MasculineSingularDualPlural
Nominativepīnasanāśanaḥ pīnasanāśanau pīnasanāśanāḥ
Vocativepīnasanāśana pīnasanāśanau pīnasanāśanāḥ
Accusativepīnasanāśanam pīnasanāśanau pīnasanāśanān
Instrumentalpīnasanāśanena pīnasanāśanābhyām pīnasanāśanaiḥ pīnasanāśanebhiḥ
Dativepīnasanāśanāya pīnasanāśanābhyām pīnasanāśanebhyaḥ
Ablativepīnasanāśanāt pīnasanāśanābhyām pīnasanāśanebhyaḥ
Genitivepīnasanāśanasya pīnasanāśanayoḥ pīnasanāśanānām
Locativepīnasanāśane pīnasanāśanayoḥ pīnasanāśaneṣu

Compound pīnasanāśana -

Adverb -pīnasanāśanam -pīnasanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria