Declension table of ?pīṭhalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepīṭhalakṣaṇam pīṭhalakṣaṇe pīṭhalakṣaṇāni
Vocativepīṭhalakṣaṇa pīṭhalakṣaṇe pīṭhalakṣaṇāni
Accusativepīṭhalakṣaṇam pīṭhalakṣaṇe pīṭhalakṣaṇāni
Instrumentalpīṭhalakṣaṇena pīṭhalakṣaṇābhyām pīṭhalakṣaṇaiḥ
Dativepīṭhalakṣaṇāya pīṭhalakṣaṇābhyām pīṭhalakṣaṇebhyaḥ
Ablativepīṭhalakṣaṇāt pīṭhalakṣaṇābhyām pīṭhalakṣaṇebhyaḥ
Genitivepīṭhalakṣaṇasya pīṭhalakṣaṇayoḥ pīṭhalakṣaṇānām
Locativepīṭhalakṣaṇe pīṭhalakṣaṇayoḥ pīṭhalakṣaṇeṣu

Compound pīṭhalakṣaṇa -

Adverb -pīṭhalakṣaṇam -pīṭhalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria