Declension table of ?pīḍāgṛha

Deva

NeuterSingularDualPlural
Nominativepīḍāgṛham pīḍāgṛhe pīḍāgṛhāṇi
Vocativepīḍāgṛha pīḍāgṛhe pīḍāgṛhāṇi
Accusativepīḍāgṛham pīḍāgṛhe pīḍāgṛhāṇi
Instrumentalpīḍāgṛheṇa pīḍāgṛhābhyām pīḍāgṛhaiḥ
Dativepīḍāgṛhāya pīḍāgṛhābhyām pīḍāgṛhebhyaḥ
Ablativepīḍāgṛhāt pīḍāgṛhābhyām pīḍāgṛhebhyaḥ
Genitivepīḍāgṛhasya pīḍāgṛhayoḥ pīḍāgṛhāṇām
Locativepīḍāgṛhe pīḍāgṛhayoḥ pīḍāgṛheṣu

Compound pīḍāgṛha -

Adverb -pīḍāgṛham -pīḍāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria