Declension table of ?pibdana

Deva

MasculineSingularDualPlural
Nominativepibdanaḥ pibdanau pibdanāḥ
Vocativepibdana pibdanau pibdanāḥ
Accusativepibdanam pibdanau pibdanān
Instrumentalpibdanena pibdanābhyām pibdanaiḥ pibdanebhiḥ
Dativepibdanāya pibdanābhyām pibdanebhyaḥ
Ablativepibdanāt pibdanābhyām pibdanebhyaḥ
Genitivepibdanasya pibdanayoḥ pibdanānām
Locativepibdane pibdanayoḥ pibdaneṣu

Compound pibdana -

Adverb -pibdanam -pibdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria