Declension table of ?piṣṭauṇḍī

Deva

FeminineSingularDualPlural
Nominativepiṣṭauṇḍī piṣṭauṇḍyau piṣṭauṇḍyaḥ
Vocativepiṣṭauṇḍi piṣṭauṇḍyau piṣṭauṇḍyaḥ
Accusativepiṣṭauṇḍīm piṣṭauṇḍyau piṣṭauṇḍīḥ
Instrumentalpiṣṭauṇḍyā piṣṭauṇḍībhyām piṣṭauṇḍībhiḥ
Dativepiṣṭauṇḍyai piṣṭauṇḍībhyām piṣṭauṇḍībhyaḥ
Ablativepiṣṭauṇḍyāḥ piṣṭauṇḍībhyām piṣṭauṇḍībhyaḥ
Genitivepiṣṭauṇḍyāḥ piṣṭauṇḍyoḥ piṣṭauṇḍīnām
Locativepiṣṭauṇḍyām piṣṭauṇḍyoḥ piṣṭauṇḍīṣu

Compound piṣṭauṇḍi - piṣṭauṇḍī -

Adverb -piṣṭauṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria