Declension table of piṣṭapeṣaṇa

Deva

NeuterSingularDualPlural
Nominativepiṣṭapeṣaṇam piṣṭapeṣaṇe piṣṭapeṣaṇāni
Vocativepiṣṭapeṣaṇa piṣṭapeṣaṇe piṣṭapeṣaṇāni
Accusativepiṣṭapeṣaṇam piṣṭapeṣaṇe piṣṭapeṣaṇāni
Instrumentalpiṣṭapeṣaṇena piṣṭapeṣaṇābhyām piṣṭapeṣaṇaiḥ
Dativepiṣṭapeṣaṇāya piṣṭapeṣaṇābhyām piṣṭapeṣaṇebhyaḥ
Ablativepiṣṭapeṣaṇāt piṣṭapeṣaṇābhyām piṣṭapeṣaṇebhyaḥ
Genitivepiṣṭapeṣaṇasya piṣṭapeṣaṇayoḥ piṣṭapeṣaṇānām
Locativepiṣṭapeṣaṇe piṣṭapeṣaṇayoḥ piṣṭapeṣaṇeṣu

Compound piṣṭapeṣaṇa -

Adverb -piṣṭapeṣaṇam -piṣṭapeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria