Declension table of ?piṣṭapāka

Deva

MasculineSingularDualPlural
Nominativepiṣṭapākaḥ piṣṭapākau piṣṭapākāḥ
Vocativepiṣṭapāka piṣṭapākau piṣṭapākāḥ
Accusativepiṣṭapākam piṣṭapākau piṣṭapākān
Instrumentalpiṣṭapākena piṣṭapākābhyām piṣṭapākaiḥ piṣṭapākebhiḥ
Dativepiṣṭapākāya piṣṭapākābhyām piṣṭapākebhyaḥ
Ablativepiṣṭapākāt piṣṭapākābhyām piṣṭapākebhyaḥ
Genitivepiṣṭapākasya piṣṭapākayoḥ piṣṭapākānām
Locativepiṣṭapāke piṣṭapākayoḥ piṣṭapākeṣu

Compound piṣṭapāka -

Adverb -piṣṭapākam -piṣṭapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria