Declension table of ?piṣṭalepa

Deva

MasculineSingularDualPlural
Nominativepiṣṭalepaḥ piṣṭalepau piṣṭalepāḥ
Vocativepiṣṭalepa piṣṭalepau piṣṭalepāḥ
Accusativepiṣṭalepam piṣṭalepau piṣṭalepān
Instrumentalpiṣṭalepena piṣṭalepābhyām piṣṭalepaiḥ piṣṭalepebhiḥ
Dativepiṣṭalepāya piṣṭalepābhyām piṣṭalepebhyaḥ
Ablativepiṣṭalepāt piṣṭalepābhyām piṣṭalepebhyaḥ
Genitivepiṣṭalepasya piṣṭalepayoḥ piṣṭalepānām
Locativepiṣṭalepe piṣṭalepayoḥ piṣṭalepeṣu

Compound piṣṭalepa -

Adverb -piṣṭalepam -piṣṭalepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria