Declension table of peśana

Deva

NeuterSingularDualPlural
Nominativepeśanam peśane peśanāni
Vocativepeśana peśane peśanāni
Accusativepeśanam peśane peśanāni
Instrumentalpeśanena peśanābhyām peśanaiḥ
Dativepeśanāya peśanābhyām peśanebhyaḥ
Ablativepeśanāt peśanābhyām peśanebhyaḥ
Genitivepeśanasya peśanayoḥ peśanānām
Locativepeśane peśanayoḥ peśaneṣu

Compound peśana -

Adverb -peśanam -peśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria