Declension table of ?peśalākṣatā

Deva

FeminineSingularDualPlural
Nominativepeśalākṣatā peśalākṣate peśalākṣatāḥ
Vocativepeśalākṣate peśalākṣate peśalākṣatāḥ
Accusativepeśalākṣatām peśalākṣate peśalākṣatāḥ
Instrumentalpeśalākṣatayā peśalākṣatābhyām peśalākṣatābhiḥ
Dativepeśalākṣatāyai peśalākṣatābhyām peśalākṣatābhyaḥ
Ablativepeśalākṣatāyāḥ peśalākṣatābhyām peśalākṣatābhyaḥ
Genitivepeśalākṣatāyāḥ peśalākṣatayoḥ peśalākṣatānām
Locativepeśalākṣatāyām peśalākṣatayoḥ peśalākṣatāsu

Adverb -peśalākṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria