Declension table of ?peṣaṇavat

Deva

MasculineSingularDualPlural
Nominativepeṣaṇavān peṣaṇavantau peṣaṇavantaḥ
Vocativepeṣaṇavan peṣaṇavantau peṣaṇavantaḥ
Accusativepeṣaṇavantam peṣaṇavantau peṣaṇavataḥ
Instrumentalpeṣaṇavatā peṣaṇavadbhyām peṣaṇavadbhiḥ
Dativepeṣaṇavate peṣaṇavadbhyām peṣaṇavadbhyaḥ
Ablativepeṣaṇavataḥ peṣaṇavadbhyām peṣaṇavadbhyaḥ
Genitivepeṣaṇavataḥ peṣaṇavatoḥ peṣaṇavatām
Locativepeṣaṇavati peṣaṇavatoḥ peṣaṇavatsu

Compound peṣaṇavat -

Adverb -peṣaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria