Declension table of ?paśuyājinī

Deva

FeminineSingularDualPlural
Nominativepaśuyājinī paśuyājinyau paśuyājinyaḥ
Vocativepaśuyājini paśuyājinyau paśuyājinyaḥ
Accusativepaśuyājinīm paśuyājinyau paśuyājinīḥ
Instrumentalpaśuyājinyā paśuyājinībhyām paśuyājinībhiḥ
Dativepaśuyājinyai paśuyājinībhyām paśuyājinībhyaḥ
Ablativepaśuyājinyāḥ paśuyājinībhyām paśuyājinībhyaḥ
Genitivepaśuyājinyāḥ paśuyājinyoḥ paśuyājinīnām
Locativepaśuyājinyām paśuyājinyoḥ paśuyājinīṣu

Compound paśuyājini - paśuyājinī -

Adverb -paśuyājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria