Declension table of ?paśuyājin

Deva

MasculineSingularDualPlural
Nominativepaśuyājī paśuyājinau paśuyājinaḥ
Vocativepaśuyājin paśuyājinau paśuyājinaḥ
Accusativepaśuyājinam paśuyājinau paśuyājinaḥ
Instrumentalpaśuyājinā paśuyājibhyām paśuyājibhiḥ
Dativepaśuyājine paśuyājibhyām paśuyājibhyaḥ
Ablativepaśuyājinaḥ paśuyājibhyām paśuyājibhyaḥ
Genitivepaśuyājinaḥ paśuyājinoḥ paśuyājinām
Locativepaśuyājini paśuyājinoḥ paśuyājiṣu

Compound paśuyāji -

Adverb -paśuyāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria