Declension table of ?paśusaṅkhya

Deva

MasculineSingularDualPlural
Nominativepaśusaṅkhyaḥ paśusaṅkhyau paśusaṅkhyāḥ
Vocativepaśusaṅkhya paśusaṅkhyau paśusaṅkhyāḥ
Accusativepaśusaṅkhyam paśusaṅkhyau paśusaṅkhyān
Instrumentalpaśusaṅkhyena paśusaṅkhyābhyām paśusaṅkhyaiḥ paśusaṅkhyebhiḥ
Dativepaśusaṅkhyāya paśusaṅkhyābhyām paśusaṅkhyebhyaḥ
Ablativepaśusaṅkhyāt paśusaṅkhyābhyām paśusaṅkhyebhyaḥ
Genitivepaśusaṅkhyasya paśusaṅkhyayoḥ paśusaṅkhyānām
Locativepaśusaṅkhye paśusaṅkhyayoḥ paśusaṅkhyeṣu

Compound paśusaṅkhya -

Adverb -paśusaṅkhyam -paśusaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria