Declension table of ?paśupraśna

Deva

MasculineSingularDualPlural
Nominativepaśupraśnaḥ paśupraśnau paśupraśnāḥ
Vocativepaśupraśna paśupraśnau paśupraśnāḥ
Accusativepaśupraśnam paśupraśnau paśupraśnān
Instrumentalpaśupraśnena paśupraśnābhyām paśupraśnaiḥ paśupraśnebhiḥ
Dativepaśupraśnāya paśupraśnābhyām paśupraśnebhyaḥ
Ablativepaśupraśnāt paśupraśnābhyām paśupraśnebhyaḥ
Genitivepaśupraśnasya paśupraśnayoḥ paśupraśnānām
Locativepaśupraśne paśupraśnayoḥ paśupraśneṣu

Compound paśupraśna -

Adverb -paśupraśnam -paśupraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria